ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page47.

Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa khvāhaṃ bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti. Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti iminā dasakusalakammapathakārakaṃ 1- satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasañhitanti iminā attakilamathānuyogo paṭisiddho. Iti devatā "ubho ante vajjetvā kārakehi 2- satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite ājānāmi bhagavā"ti vadati. Aṭṭhaṅgikamaggavasena pana ayaṃ nayo:- tasmiṃ kira ṭhāne mahatīdhammadesanā ahosi. Desanāpariyosāne sā devatā yathāṭṭhāne ṭhitāva desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikamaggaṃ dassentī evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti maggasampayuttakacittaṃ 3- gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanato gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā vāyāmasatisamādhayo gahitā. Sampajānoti padena sammādiṭṭhi sammāsaṅkapPo. Kāme pahāya dukkhaṃ na sevethāti padadvayena antadvayavajjanaṃ. 4- Iti ime dve ante anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ ājānāmi bhagavāti vatvā tathāgataṃ gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti. Samiddhisuttavaṇṇanā niṭṭhitā. Nandanavaggo dutiyo. ----------- @Footnote: 1 cha.Ma....kāraṇaṃ 2 cha.Ma. vivajjetvā kāraṇehi @3 Sī. maggasampayuttaṃ..., cha.Ma. maggasampayuttakaṃ cittaṃ 4 Sī. antadvayavajjaṃ


             The Pali Atthakatha in Roman Book 11 page 47. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1234&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=1234&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=209              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]