ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page57.

Saccavādī adhimutto yaṃ disvā na nivāraye adhimuttassa suciṇṇena saccavādissa bhikkhuno. Sabbeva abhayaṃ pattā sotthiṃ gacchantu ñātayoti. Evaṃ te corehi vissajjitā gantvā adhimuttaṃ āhaṃsu:- "tava tāta suciṇṇena saccavādissa bhikkhuno sabbeva abhayaṃ pattā sotthipaccāgamāmhase"ti. 1- Te 2- pañcasatā corā pasādaṃ āpajjitvā adhimuttassa sāmaṇerassa santike pabbajiṃsu. So te ādāya upajjhāyassa santikaṃ gantvā paṭhamaṃ attanā upasampanno pacchā te pañcasate attano antevāsike katvā upasampādesi. Te adhimuttattherassa ovāde ṭhitā sabbe aggaphalaṃ arahattaṃ pāpuṇiṃsu. Imamatthaṃ gahetvā devatā "sataṃ saddhammamaññāya, ñātimajjhe virocatī"ti āha. Sātatanti satataṃ sukhaṃ vā ciraṃ sukhaṃ vā 3- tiṭṭhantīti vadati. Sabbāsaṃ voti sabbāsaṃ tumhākaṃ. Pariyāyenāti kāraṇena. Sabbadukkhā pamuccatīti na kevalaṃ seyyova hoti, na ca kevalaṃ paññaṃ labhati, sokamajjhe na socati, ñātimajjhe virocati, sugatiyaṃ nibbattati, ciraṃ sukhaṃ tiṭṭhati, sakalasmā pana vaṭṭadukkhāpi pamuccatīti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 57. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1492&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=1492&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=424              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=424              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]