ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page160.

Katan'ti, athāyaṃ rājā maṅku hutvā saṅkhambhituṃ 1- na sakkuṇeyya, pariyāyena dhammaṃ kathentasseva me sallakkhessatī"ti dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Tattha saddhāyikoti saddhātabbo, yassa tvaṃ vacanaṃ saddahasīti attho. Paccayikoti tasseva vevacanaṃ, yassa vacanaṃ paṭiyāyasīti 2- attho. Abbhasamanti ākāsasamaṃ. Nippothento āgacchatīti paṭhavītalato yāva akaniṭṭhabrahmalokā sabbasatte saṇahakaraṇīyaṃ tilacuṇṇaṃ viya karonto piṃsanto 3- āgacchati. Aññatra dhammacariyāyāti ṭhapetvā dhammacariyaṃ aññaṃ kattabbaṃ natthi, dasakusalakammapathasaṅkhātā dhammacariyāva kattabbā bhanteti. Samacariyādīni tasseva vevacanāni. Ārocemīti ācikkhāmi. Paṭivedayāmīti jānāpemi. Adhivattatīti ajjhottharati. Hatthiyuddhānīti nāḷāgirisadise hemakappane nāge āruyha yujjhitabbayuttāni 4- gatīti nipphatti. Visayoti okāso, samatthabhāvo vā. Na hi sakkā tehi jarāmaraṇaṃ paṭibāhituṃ. Mantino mahāmattāti mantasampannā mahosathavidhurapaṇḍitasadisamahāmaccā. Bhūmigatanti mahālohakumbhiyo pūretvā bhūmiyaṃ ṭhapitaṃ. Vehāsaṭṭhanti cammapasibbake pūretvā tulāsaṅghāṭādīsu laggetvā ceva niyuhādīsu 5- ca pūretvā ṭhapitaṃ. Upalāpetunti aññamaññaṃ bhindituṃ. Yathā dve janā ekena maggena na gacchanti, evaṃ kātuṃ. Nabhaṃ āhaccāti ākāsaṃ pūretvā. Evaṃ jarā ca maccu cāti idha 6- dveyeva pabbatā gahitā, rājovāde pana "jarā āgañchi 7- sabbaṃ yobbanaṃ vilumpamānāpī"ti evaṃ jarā maraṇaṃ byādhi vipattīti cattāropete āgatāva. Tasmāti yasmā hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā, tasmā. Saddhaṃ nivesayeti saddhaṃ niveseyya patiṭṭhāpeyyāti. Pañcamaṃ. Tatiyo bhāgo. Iti kosalasaṃyuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma., i. santhambhituṃ, Ma. saṇṭhambhituṃ 2 cha.Ma., i. pattiyāyasi @3 cha.Ma., i. saṇhakaraṇīyaṃ tiṇacuṇṇaṃ viya karonto pisanto @4 cha.Ma. abhiruyha yujjhitabbayuddhāni 5 cha.Ma., i. niyyuhādīsu @6 Sī., i. ime, Ma. idha pana 7 cha.Ma., i. āgacchati


             The Pali Atthakatha in Roman Book 11 page 160. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4172&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=4172&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=411              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2831              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2831              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]