ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page22.

Jarūpanītassāti jaraṃ upagatassa, jarāya vā maraṇasantikaṃ upanītassa. Na santi tāṇāti tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci 1- natthi. Etaṃ bhayanti etaṃ jīvitindriyassa maraṇūpagamanaṃ, āyuparittatā, jarūpanītassa tāṇābhāvoti tividhaṃ bhayaṃ bhayavatthu bhayakāraṇanti attho. Puññāni kayirātha sukhāvahānīti viññū puriso sukhāvahāni sukhadāyakāni puññāni kareyya. Iti devatā rūpāvacarajjhānaṃ sandhāya pubbacetanaṃ muñcanacetanañca aparacetanañca 2- gahetvā bahuvacanavasena "puññānī"ti āha, jhānassādaṃ jhānanikantiṃ jhānasukhañca gahetvā "sukhāvahānī"ti āha. Tassā kira devatāya sayaṃ dīghāyukaṭṭhāne brahmaloke nibbattato 3- heṭṭhā kāmāvacaradevesu parittāyukaṭṭhāne cavamāne ca upapajjamāne ca thullaphusitake vuṭṭhipātasadise satte disvā etadahosi "aho vatime sattā jhānaṃ bhāvetvā aparihīnajjhānā kālaṃ katvā brahmaloke ekakappadvekappacatukappaaṭṭhakappa- soḷasakappadvattiṃsakappacatusaṭṭhikappappamāṇaṃ addhānaṃ tiṭṭheyyun"ti. Tasmā evamāha. Atha bhagavā "ayaṃ ca devatā aniyyānikaṃ vaṭṭakathaṃ kathetī"ti vivaṭṭamassā dassento dutiyaṃ gāthamāha. Tattha lokāmisanti dve lokāmisā pariyāyena ca nippariyāyena ca. Pariyāyena tebhūmikavaṭṭaṃ lokāmisaṃ, nippariyāyena cattāro paccayā. Idha pariyāyalokāmisaṃ adhippetaṃ. Nippariyāyalokāmisaṃpi vaṭṭatiyeva. Santipekkhoti nibbānasaṅkhātaṃ accantasantiṃ pekkhanto icchanto patthayantoti. Upanīyasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 11 page 22. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=558&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=558&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=51              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=40              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=40              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]