ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page245.

Nāma lokasmiṃ soḷasa dhammā"ti vatvā te dhamme dassetuṃ imaṃ dhammadesanaṃ 1- ārabhi. Tattha punappunaṃ ceva vapantīti ekasmiṃ sassavāre vuttaṃ. "alamettāvatā"ti anosakkitvā aparāparesupi sassavāresu ca vapantiyeva. Punappunaṃ vassatīti na ekadivasaṃ vassitvā tiṭṭhati, punappunaṃ divasesupi punappunaṃ saṃvaccharesupi vassatiyeva, evaṃ janapadā iddhā honti. Etenupāyena sabbattha atthanayo 2- veditabbo. Yācakāti imasmiṃ pade satthā desanākusalatāya attānampi pakkhipitvā dasseti. Khīraṇikāti khīrakārakā 3- godohakā. Na hi te ekavārameva thanaṃ añchanti, punappunaṃ añchantā dhenuṃ duhantīti attho. Kilamati phandati cāti ayaṃ satto tena iriyāpathena kilamati ceva phandati ca. Gabbhanti soṇasiṅgālādīnaṃpi tiracchānagatānaṃ tiracchānagatānaṃ kucchiṃ. Sīvathikanti susānaṃ, mataṃ mataṃ sattaṃ tattha punappunaṃ harantīti attho. Maggañca laddhā apunabbhavāyāti apunabbhavāya maggo nāma nibbānaṃ, taṃ labhitvāti attho. Evaṃ vutteti evaṃ bhagavatā antaravīthiyaṃ ṭhatvāva soḷasa punappunadhamme 4- desentena vutte. Etadavocāti desanāpariyosāne pasanno saddhiṃ puttadāramittañātivaggena bhagavato pāde vanditvā etaṃ "abhikkantaṃ bho"tiādivacanaṃ avoca. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 245. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6358&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=6358&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=677              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4976              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]