ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page264.

Nisinnassa puttassa aññaṃ pātubhavati, taṃ so pavatteti. Ratanamayattā pana sadisaṭṭhena 1- tadeva vattaṃ katvā "pitarā pavattitan"ti vuttaṃ. Yasmā vā so "appossukko tvameva 2- hohi, ahamanusāsissāmī"ti āha, tasmā pitarā pavattitaṃ āṇācakkaṃ anupavatteti nāma. Sammadeva anupattesīti sammā nayena hetunā kāraṇeneva anupavattesi. Bhagavā hi catusaccadhammaṃ katheti, thero tameva anukatheti, tasmā evamāha. Ubhatobhāgavimuttāti dvīhi bhāgehi vimuttā, arūpāvacarasamāpattiyā rūpakāyato vimuttā, aggamaggena nāmakāyatoti. Paññāvimuttāti paññāya vimuttā tevijjādibhāvaṃ appattā khīṇāsavā. Visuddhiyāti visuddhatthāya. Saññojanabandhanacchidāti saññojanasaṅkhāte ceva bandhanasaṅkhāte ca kilese chinditvā ṭhitā. Vijitasaṅgāmanti vijitarāgadosamohasaṅgāmaṃ. Mārabalassa vijitattāpi vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgikamaggarathe āropetvā veneyyasatthaṃ vāheti saṃsāraṃ 3- uttāretīti bhagavā satthavāho, taṃ satthavāhaṃ. Palāpoti antotuccho dussīlo. Ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati. Sattamaṃ.


             The Pali Atthakatha in Roman Book 11 page 264. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6835&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=6835&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=744              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5478              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5478              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]