ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page292.

Kāme cajitvānāti duvidhepi kāme pahāya. Punarāgacchateti vibbhamanavasena āgacchati. Puna jīvaṃ mato hi soti uppabbajitvā puna jīvantopi so matakova, tasmā taṃpi rodantīti vadati. Idānissa gharāvāse ādīnavaṃ dassentī kukkuḷātiādimāha. Tattha kukkuḷāti gharāvāso kira uṇhaṭṭhena kukkuḷā nāma hoti. Kassa ujjhāpayāmaseti "abhidhāvatha, bhaddante hotū"ti evaṃ vatvā "yaṃ tvaṃ vibbhamitukāmo yakkhena pāpito, imaṃ vippakāraṃ kassa mayaṃ ujjhāpayāma nijjhāpayāma ārocayāmā"ti vadati. Puna ḍayhitumicchasīti ādittagharato nibbhataṃ bhaṇḍaṃ 1- viya gharā nīharitvā buddhasāsane pabbajitvā 2- puna mahāḍāhasadise gharāvāse ḍayhituṃ icchasīti attho. So mātari kathentiyā sallakkhetvā hirottappaṃ paṭilabhitvā "natthi mayhaṃ gihibhāvena attho"ti āha. Athassa mātā "sādhu tātā"ti tuṭṭhā paṇītabhojanaṃ bhojetvā "kativassosi tātā"ti pucchi. Paripuṇṇavassomhi upāsiketi. "tenahi tāta upasampadaṃ karohī"ti cīvarasāṭake adāsi. So ticīvaraṃ kāretvā upasampanno buddhavacanaṃ uggaṇhanto tipiṭako 3- hutvā sīlādīni āgataṭṭhāne taṃ taṃ pūrento nacirasseva arahattaṃ patvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambūdīpaṃ khobhetvā parinibbāyi. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 11 page 292. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7531&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=7531&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=814              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6707              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5990              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5990              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]