ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page295.

Cakkhumāti pañcahi cakkhūhi cakkhumā. Dhammaṃ desentoyeva bhagavā parisaṃ sallakkhayamāno tassā yakkhiniyā ceva yakkhadārakassa ca sotāpattiphalassa upanissayaṃ disvā desanaṃ vinivaṭṭetvā catusaccakathaṃ dīpesi, 1- taṃ sutvā tasmiṃyeva padesepi sā yakkhinī 2- saddhiṃ puttena sotāpattiphale patiṭṭhitā. Dhītuyāpi panassā upanissayo atthi, atidaharattā pana desanaṃ sampaṭicchituṃ nāsakkhi. Idāni sā yakkhinī puttassa anumodanaṃ karontī sādhu kho paṇḍito nāmātiādimāha. Ajjāhamhi samuggatāti ahamhi ajjato 3- uggatā samuggatā, sāsane vā uggatā samuggatā, tvaṃpi sukhī hohīti. Diṭṭhānīti mayā ca tayā ca diṭṭhāni. Uttarāpi suṇātu meti "amhākaṃ catusaccapaṭivedhabhāvaṃ ṭhitā uttarāpi 4- suṇātū"ti vadati. Saha saccapaṭivedheneva sāpi sūcilomo viya sabbasetakaṇḍukacchuādibhāvaṃ pahāya dibbasampattiṃ paṭilabhi 5- saddhiṃ puttena. Dhītā panassā yathā nāma loke mātāpitūhi issariye laddhe puttānaṃpi taṃ hoti, evaṃ mātu ānubhāveneva sampattiṃ labhi. Tato paṭṭhāya ca sā saddhiṃ puttakehi gandhakuṭisamīparukkheyeva nivāsarukkhaṃ labhitvā sāyaṃ pātaṃ buddhassa dassanaṃ labhamānā dhammaṃ suṇamānā dīgharattaṃ tattheva vasi. Sattamaṃ.


             The Pali Atthakatha in Roman Book 11 page 295. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7611&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=7611&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=822              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6754              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6034              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]