ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page266.

Pana kuṭajaṭilo chavo anantamāyo, taṃ pucchathāti. Te gantvā mahāpurisaṃ pucchiṃsu "tumhehi bhante andhakāraṃ katan"ti. Āma ayaṃ ācariyo maṃ abhisapi, tasmā mayā katanti. Te gantvā 1- rañño ārocesuṃ. Rājāpi āgantvā mahāpurisaṃ tumhehi kataṃ bhante"ti pucchi. Āma mahārājāti. Kasmā bhanteti. Iminā abhisapitomhi, sace maṃ eso khamāpessati, sūriyaṃ vissajjessāmīti. Rājā "khamāpetha bhante etan"ti āha. Itaro "mādiso jātimā kiṃ evarūpaṃ caṇḍālaṃ khamāpessati, na khamāpemī"ti, āha. Atha naṃ manussā "na kiṃ tvaṃ attano ruciyā khamāpessasī"ti vatvā hatthesu ca pādesu ca gahetvā pādamūle nipajjāpetvā "khamāpehī"ti āhaṃsu. So nissaddo nipajji. Punapi naṃ "khamāpehī"ti āhaṃsu. Tato "khama mayhaṃ ācariyā"ti āha. Mahāpuriso "ahaṃ tāva tuyhaṃ khamitvā sūriyaṃ vissajjessāmi, sūriye pana uggate tava sīsaṃ sattadhā phalissatī"ti vatthā "imassa sīsappamāṇaṃ mattikāpiṇaḍaṃ matthake ṭhapetvā etaṃ nadiyā galappamāṇe udake ṭhapethā"ti āha. Manussā tathā akaṃsu. Ettāvatā saraṭṭhakaṃ rājabalaṃ sannipati. Mahāpuriso sūriyaṃ muñci. Sūriyaraṃsī āgantvā mattikāpiṇḍaṃ pahari. So sattadhā bhijji. Tāvadeva so nimmujjitvā ekena titthena uttaritvā palāyi. Satthā imaṃ vatthuṃ āharitvā "idāni tāva tvaṃ bhikkhūnaṃ santike paribhāsaṃ labhasi, pubbe 2- panāsi 3- imaṃ kodhaṃ nissāya raṭṭhato pabbājito"ti anusandhiṃ ghaṭetvā atha naṃ ovadanto na kho te taṃ tissa patirūpantiādimāha. Navamaṃ.


             The Pali Atthakatha in Roman Book 12 page 266. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5869&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=5869&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=713              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7413              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6593              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6593              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]