ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page343.

Vakkali dhammanti idha bhagavā "dhammakāyo kho mahārāja tathāgato"ti vuttaṃ dhammakāyataṃ dasseti. Navavidho hi lokuttaradhammo tathāgatassa kāyo nāma. Idāni therassa tiparivaṭṭaṃ dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Kāḷasilāti kāḷasilāvihāro. Vimokkhāyāti maggavimokkhatthāya. Suvimutto vimuccissatīti arahattaphalavimuttiyā vimutto hutvā vimuccissati. Tā kira devatā "yena nīhārena iminā vipassanā āraddhā, anantarāyena arahattaṃ pāpuṇissatī"ti ñatvā evamāhaṃsu. Apāpakanti alāmakaṃ. Satthaṃ āharesīti thero kira adhimāniko ahosi. So samādhivipassanāhi vikkhambhitānaṃ kilesānaṃ samudācāraṃ apassanto "khīṇāsavomhī"ti saññī hutvā "kiṃ me iminā dukkhena jīvitena, satthaṃ āharitvā marissāmī"ti tikhiṇena satthena kaṇṭhanāḷaṃ chindi. Athassa dukkhā vedanā uppajji. So tasmiṃ khaṇe attano puthujjanabhāvaṃ ñatvā avissaṭṭhakammaṭṭhānattā sīghaṃ mūlakammaṭṭhānaṃ ādāya sammasanto arahattaṃ pāpuṇitvāva kālamakāsi. Paccavekkhaṇā panassa ca kathaṃ ahosīti? khīṇāsavassa ekūnavīsati paccavekkhaṇā na sabbāva avassaṃ laddhabbā, tikhiṇenāpi pana asinā sīse chijjante ekaṃ dve ñāṇāni avassaṃ uppajjanti. Vivattakkhandhanti parivattakkhandhaṃ. Semānanti sayamānaṃ. Thero kira uttānako nipanno satthaṃ āhari. Tassa sarīraṃ yathāṭhitameva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā aṭṭhāsi. Ariyasāvakā hi yebhuyyena dikkhiṇapasseneva kālaṃ karonti. Tenassa sarīraṃ yathāṭhitaṃyeva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā ṭhitaṃ. Taṃ sandhāya vivattakkhandho nāma jātotipi vadanti. Dhūmāyitattanti dhūmāyanabhāvaṃ. Timirāyitattanti timirāyanabhāvaṃ, dhūmavalāhakaṃ viya timiravalāhakaṃ viya cāti attho. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 12 page 343. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7573&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=7573&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3826              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3521              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3521              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]