ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page362.

Puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathitan"ti taṃ aṭṭhakathāyaṃ "sotāpannassa satta bhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi, sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi, anāgāmissa rūpārūpabhavaṃ ṭhapetvā kāmabhave bhavatanukaṃ natthi, khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī"ti vuttattā paṭikkhittaṃ hoti. Imaṃ lokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayaṃ hettha adhippāyo:- sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattetvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussasokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattetvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti. Vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu avinipātasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo. Vihesāvesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa ānanda tathāgatassāti dīpeti. Cittavihesā pana buddhānaṃ natthi. Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavaseneva 1- vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyo, dukkhassa gati paṭisaraṇanti duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto. Navamaṃ uttānameva. @Footnote: 1 cha.Ma. vevacanavasena


             The Pali Atthakatha in Roman Book 13 page 362. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7891&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=7891&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]