ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page25.

Pucchi. Sāpi attano tuṭṭhikāraṇañca 1- rodanakāraṇañca kathesi. Yāvatatiyaṃ kathitepi rājā asaddahanto punadivase sakalarājanivesane sabbamālāvilepanādisugandhagandhaṃ harāpetvā buddhappamukhassa bhikkhusaṃghassa āsanāni paññāpetvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā bhattakiccapariyosāne taṃ itthiṃ "kataro te thero"ti pucchitvā "ayan"ti vutte ñatvā satthāraṃ vanditvā "bhante tumhehi saddhiṃ bhikkhusaṃgho gacchatu, amhākaṃ asukatthero anumodanaṃ karissatī"ti āha. Taṃ satthā bhikkhuṃ ṭhapetvā vihāraṃ gato. There anumodanaṃ vattuṃ āraddhamatte sakalaṃ rājanivesanaṃ gandhapūraṃ viya jātaṃ. Rājā "saccamevesā āhā"ti pasīditvā punadivase satthāraṃ taṃ kāraṇaṃ pucchi. Satthā "ayaṃ atīte dhammakathaṃ suṇanto `sādhu sādhū'ti sādhukāraṃ pavattento sakkaccaṃ assosi, taṃmūlako tena 2- mahārāja ayamānisaṃso laddho"ti ācikkhi. Saddhammadesanākāle sādhu sādhūti bhāsato mukhato jāyate 3- gandho uppalaṃ viya vāyatīti. 4- Sesaṃ sabbattha uttānamevāti. Imasmiṃ vagge vatthumeva 5- kathitaṃ. Rūpādivaggavaṇṇanā niṭṭhitā. Paṭhamo vaggo. ------------- @Footnote: 1 cha.Ma. pahaṭṭhakāraṇañca 2 Ma. taṃmūlakena 3 Sī. nibbattī, i. nibbatti @4 cha.Ma. uppalaṃva yathodaketi 5 cha.Ma. vaṭṭameva


             The Pali Atthakatha in Roman Book 14 page 25. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=589&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=589&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]