ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Soṇa, vārehi tāta soṇā"ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ
pavuttiṃ ācikkhi. Soṇatthero "kathañhi nāma mādisassa pitā niraye nibbattissati,
patiṭṭhāpi tassa 1- bhavissāmī"ti 2- sāmaṇerehi nānāpupphāni āharitvā 3-
cetiyaṅgaṇabodhiyaṅgaṇesu talasaṇṭharaṇapūjaṃ 4- āsanapūjañca karitvā 5- pitaraṃ mañcakena
cetiyaṅgaṇaṃ haritvā mañce nisīdāpetvā "ayaṃ mahātherena pūjā 6- tumhākaṃ atthāya
katā, `ayaṃ me bhagavā duggatapaṇṇākāro'ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī"ti
āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi. Tāvadevassa
devaloko upaṭṭhāsi. Nandavanacittalatāvanamissakavanavimānāni 7- ceva devanāṭakāni ca
parivāretvā ṭhitāni viya ahesuṃ. So "apetha soṇa, apetha soṇā"ti theraṃ āha.
Kimidaṃ therāti. 8- Etā te mātaro āgacchantīti. Thero "saggo upaṭṭhito
mahātherassā"ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu idha 9-
āyūhanacetanākammasamaṅgitāvasena kāyaduccaritasamaṅgitāvasena ca 10-
"kāyaduccaritasamaṅgī"tiādi vuttaṃ.
     Tattha eke ācariyā "yasmiṃ khaṇe kammaṃ āyūhati, tasmiṃyeva khaṇe tassa
saggo avārito"ti 11- vadanti. Apare pana "āyūhanakammaṃ 12- nāma vipākavāraṃ labhantaṃpi
atthi alabhantaṃpi. Tattha yadā kammaṃ vipākavāraṃ labhati, tasmiṃyeva kāle tassa
saggo vārito"ti vadanti. Sesaṃ sabbattha uttānatthamevāti. 13-
                      Aṭṭhānapālivaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. patiṭṭhāssa 2 Ma. patiṭṭhānamassa karissāmīti  3 cha.Ma. āharāpetvā
@4 cha.Ma. talasantharaṇapūjaṃ  5 cha.Ma. kāretvā  6 cha.Ma. mahāthera pūjā
@7 cha.Ma. nandanavanacittalatāvanamissakavanaphārusakavanavimānāni  8 cha.Ma. mahātherāti
@9 cha.Ma. samaṅgitāsu idha  10 cha.Ma. kāyaduccaritasamaṅgitāvasena cāti pāṭho na dissati
@11 cha.Ma. vāritoti  12 cha.Ma. āyūhitakammaṃ 13 idheva vaggo dasamoti pāli



             The Pali Atthakatha in Roman Book 14 page 417. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=9970              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=9970              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=790              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=734              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]