ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page146.

Evaṃvihārinoti mayhaṃ evaṃ jigucchāvihārena viharantassa evaṃ jigucchanaṃ na paṭirūpaṃ bhaveyya nānucchavikaṃ. Sohaṃ evaṃ viharantoti so ahaṃ evaṃ paraṃ jigucchamāno viharanto, evaṃ vā iminā paṭisaṅkhānavihārena viharanto. Ñatvā dhammaṃ nirūpadhinti sabbūpadhivirahitaṃ nibbānadhammaṃ ñatvā. Sabbe made abhibhosmīti sabbe tayopi made abhibhaviṃ samatikkamiṃ. Nekkhamme daṭṭhu khematanti nibbāne khemabhāvaṃ disvā. Nekkhammaṃ daṭṭhu khematotipi pāṭho, nibbānaṃ khemato disvāti attho. Tassa me ahu ussāhoti tassa mayhaṃ taṃ nekkhammasaṅkhātaṃ nibbānaṃ abhipassantassa ussāho ahu, vāyāmo ahosīti attho. Nāhaṃ bhabbo etarahi, kāmāni paṭisevitunti ahaṃ idāni duvidhepi kāme paṭisevituṃ abhabbo. Anivatti bhavissāmīti pabbajjāto 1- ceva sabbaññutañāṇato ca na nivattissāmi, anivattako bhavissāmi. Brahmacariyaparāyanoti maggabrahmacariyaparāyano jātosmīti attho. Iti imāhi gāthāhi mahābodhipallaṅke attano āgamanīyaṃ viriyaṃ kathesi.


             The Pali Atthakatha in Roman Book 15 page 146. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3316&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=3316&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3773              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3810              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]