ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page253.

Taṃ sarikkhakameva. Diṭṭhadhammavedanīyanti tasmiṃ kammeyeva diṭṭhadhamme vipaccitabbaṃ vipākavāraṃ labhantaṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇupi khāyatīti dutiye vā 1- attabhāve aṇupi na khāyati, aṇumattaṃpi dutiye attabhāve vipākaṃ na detīti attho. Bahudevāti bahukaṃ pana vipākameva dassetīti 2- adhippāyo. Abhāvitakāyotiādīhi kāye bhāvanārahito vaṭṭagāmī puthujjano dassito. Parittoti parittaguṇo. Appātumoti ātumo 3- vuccati attabhāvo, tasmiṃ mahantepi guṇaparittatāya appātumoyeva. Appadukkhavihārīti appakena vipākena 4- dukkhavihārī. Bhāvitakāyotiādīhi khīṇāsavo dassito. So hi kāyānupassanāsaṅkhātāya kāyabhāvanāya bhāvitakāyo nāma. Kāyassa vā vaḍḍhitattā bhāvitakāyo. Bhāvitasīloti vaḍḍhitasīlo. Sesapadadvayepi eseva nayo. Pañcadvārabhāvanāya vā bhāvitakāyo. Etena indriyasaṃvarasīlaṃ vuttaṃ, bhāvitasīloti iminā sesāni tīṇi sīlāni. Aparittoti aparittaguṇo. 5- Mahattāti 6- attabhāve parittepi guṇamahantatāya mahattā. Appamāṇavihārīti khīṇāsavavasena ca nāmametaṃ. 7- So hi pamāṇakarānaṃ rāgādīnaṃ abhāvena appamāṇavihārī nāma. Paritteti khuddake. Udakamallaketi 8- udakasarāvake. 9- Orabbhikoti urabbhasāmiko. Urabbhaghātakoti sūnakāro. Jāpetuṃ vāti dhanajāniyā jāpetuṃ. Jhāpetuntipi pāṭho, ayamevattho. Yathāpaccayaṃ vā kātunti yathā icchati, tathā kātuṃ. Urabbhadhananti eḷakaagghanakamūlaṃ. So panassa sace icchati, deti. No ce icchati, gīvāyaṃ gahetvā nikkaḍḍhāpeti. Sesaṃ vuttanayeneva veditabbaṃ. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti. @Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati 2 cha.Ma.,i. vipākaṃ kimeva dassatīti @3 cha.Ma. ātumā 4 cha.Ma.,i. appakenapi pāpena 5 cha.Ma.,i. na parittaguṇo @6 cha.Ma. mahatto...evamuparipi 7 cha.Ma.,i. khīṇāsavassetaṃ nāmameva @8 Ma. udakakapallaketi 9 cha.Ma.,i. udakasarāve


             The Pali Atthakatha in Roman Book 15 page 253. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5869&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=5869&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=540              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6566              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6762              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6762              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]