ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page289.

Sampayutto hoti, tasmā tehi 1- catūhi yogehi khemaṃ nibbānaṃ anadhigatattā na yogakkhemīti vuccati. Visaṃyogāti visaṃyojanakāraṇāni. Kāmayogavisaṃyogoti kāmayogavisaṃyojanakāraṇaṃ. Sesapadesupi eseva nayo. Tattha asubhajjhānaṃ kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaṃyogo nāma. Arahattamaggo bhavayogavisaṃyogo nāma, sotāpattimaggo diṭṭhiyogavisaṃyogo nāma, arahattamaggo avijjā- yogavisaṃyogo nāma. Idāni te vitthāretvā 2- dassento katamo ca bhikkhaveti- ādimāha. Tassattho vuttanayeneva veditabbo. Bhavayogena cūbhayanti bhavayogena ca saṃyuttā, 3- kiñca bhiyyoti ubhayaṃ ubhayenāpi ca 3- saṃyuttā, yena kenaci yogena samannāgatāti 4- attho. Purakkhatāti purato katā, parivāritā vā. Kāme pariññāyāti duvidhepi kāme parijānitvā. Bhavayogañca sabbasoti bhavayogañca sabbameva parijānitvā. Samūhaccāti samūhanitvā. Virājayanti virājento, virājetvā vā. "virājento"ti hi vutte maggo kathito hoti, "virājetvā"ti vutte phalaṃ. Munīti khīṇāsavamuni. Iti imasmiṃ suttepi gāthāsupi vaṭṭavivaṭṭameva 5- kathitanti. Bhaṇḍagāmavaggo paṭhamo. ------------- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. vitthāravasena @3-3 cha.Ma. kiñci bhiyyo ubhayenāpi @4 Sī. yena kenaci yogañca yena samannāgatāti 5 Ma. vivaṭṭameva


             The Pali Atthakatha in Roman Book 15 page 289. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6682&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=6682&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=387              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=413              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]