ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page365.

Puttabhāvena ceva puttesu jeṭṭhakabhāvena ca na tāva abhisittabhāvena ca abhisekappatti atthāya acalappatto niccalapatto. Makāro nipātamattaṃ. Kāyena phusitvāti nāmakāyena phusitvā. Yācitova bahulaṃ cīvaraṃ paribhuñjatīti "idaṃ bhante paribhuñjathā"ti evaṃ dāyakehi yācamānehi upanītaṃ cīvaraṃ bahuṃ paribhuñjati, kiñcideva ayācitaṃ, bākulatthero viya. Piṇḍapātaṃ khadiravanamagge sīvalitthero viya. Senāsanaṃ aṭṭhakanāgarasutte 1- ānandatthero viya. Gilānapaccayaṃ pilindavacchatthero viya. Tyassāti te assa. Manāpenevāti manaṃ allīyanakena. Samudācarantīti kattabbakiccāni karonti pavattanti vā. Upahāraṃ upaharantīti kāyikacetasikaṃ upahāraṃ upaharanti upanīyanti. Sannipātikānīti tiṇṇampi sannipātena nibbattāni. Utupariṇāmajānīti utupariṇāmato atisītaatiuṇhaututo jātāni. Visamaparihārajānīti accāsanaatiṭṭhānādikā visamaparihārato jātāni. Opakkamikānīti vadhabandhanādiupakkamena nibbattāni. Kammavipākajānīti vināpi imehi kāraṇehi kevalaṃ pubbekatakammavipākavaseneva jātāni. Catunnaṃ jhānānanti ettha khīṇāsavānampi buddhānampi kiriyajjhānāneva adhippetāni. Sesaṃ uttānatthamevāti.


             The Pali Atthakatha in Roman Book 15 page 365. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8427&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=8427&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=482              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3916              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3971              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3971              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]