ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page377.

Yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ mahānubhāvā. Ābhā nānubhontīti pabhā nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti, cakkavāḷapabbatañca atikkamitvā lokantaranirayā. Tasmā tesaṃ tattha ābhā nappahonti. Yepi tattha sattāti yepi tasmiṃ lokantaramahāniraye sattā uppannā. Kiṃ pana kammaṃ katvā tattha uppajjantīti? bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇa- brāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikaṃ kammaṃ katvā uppajjanti tāmbapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghā nakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapabbatapāde lagganti. Yadā saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha "bhakkho no laddho"ti maññamānā tattha dhāvantā 1- viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti. Aññepi kira bho santi sattāti bho yathā mayaṃ mahādukakhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavanatthāya idhūpapannāti taṃdivasaṃ passanti. Ayaṃ pana obhāso ekayāgupivanamattampi 2- na tiṭṭhati. Yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana "accharāsaṅghātamattameva vijjuobhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī"ti vadanti.


             The Pali Atthakatha in Roman Book 15 page 377. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8683&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=8683&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=521              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6057              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6203              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6203              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]