ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Therassa gamanaṃ disvā rukkhā oruyha "pattaṃ bhante dethā"ti vatvā pattaṃ gahetvā
theraṃ rukkhamūlaññeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā
katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni
upaṭṭhāti. 1- Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī
sāraṇīyadhammapūrikā ahosi.
     Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā
sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako 2- viya khaṇḍaṃ nāma.
Yassa pana vemajjhe bhinnaṃ, tassa chiddasāṭako viya chiddaṃ nāma hoti. Yassa
paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena
visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti.  yassa
antarantarā bhinnāni, tassa antarantarā visabhāgabinduvicitrā gāvī viya kummāsaṃ
nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni
acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato
mocetvā bhujissabhāvakaraṇato bhujissāni, buddhādīhi viññūhi pasatthattā
viññuppasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā "idaṃ nāma tvaṃ āpannapubbo"ti
kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ
vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.
     Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ
samānabhāvūpagatasīlo viharati. Sotāpannādīnaṃ hi sīlaṃ samuddantarepi devalokepi
vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle
nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.
     Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti
niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ.
Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharatīti.
@Footnote: 1 cha.Ma. upaṭṭhahi  2 majjhe chiddasāṭako, su.vi. 1/141/137



             The Pali Atthakatha in Roman Book 16 page 103. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2296              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=2296              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=6838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=6762              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=6762              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]