ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page63.

Dhātutoti dvattiṃsākāre "catudhāturo 1- bhikkhave ayaṃ purisapuggalo"ti 2- ettha vuttāsu dhātūsu aṭṭhavīsatisatadhātuyo honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ dhātuto 3- pariggaṇhāti. Seyyathiṃdaṃ? yā kesesu 4- thaddhatā, sā paṭhavīdhātu. Yā ābandhanatā, sā āpodhātu. Yā paripācanatā, sā tejodhātu. Yā vitthambhanatā, sā vāyodhātūti catasso dhātuyo honti. Evaṃ lomādīsu suññatoti dvattiṃsākāre aṭṭhavīsatisatasuññatā honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ suññato vipassati. Seyyathīdaṃ? kesesu 4- tāva paṭhavīdhātu āpodhātvādīhi suññatā, tathā āpodhātvādayo paṭhavīdhātvādīhīti catasso suññatā honti. Evaṃ lomādīsu. Khandhāditoti dvattiṃsākāre kesādīsu khandhādivasena saṅgayhamānesu "kesā kati khandhā honti, kati āyatanāni, kati dhātuyo, kati saccāni, kati satipaṭṭhānānī"ti evamādinā nayena vinicchayo veditabbo. Evañcassa vijānato tiṇakaṭṭhasamūho viya kāyo khāyati. Yathāha:- natthi satto naro poso puggalo nūpalabbhati suññabhūto ayaṃ kāyo tiṇakaṭṭhasamūpamoti. Athassa yā sā:- suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno 5- amānusī ratī hoti sammā dhammaṃ vipassatoti 6- evaṃ amānusī rati vuttā, sā adūratarā hoti. Tato yantaṃ:- yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amatantaṃ vijānatanti 6- evaṃ vipassanāmayapītipāmojjāmataṃ vuttaṃ, taṃ anubhavamāno nacireneva ariyajanasevitaṃ ajarāmaraṇaṃ nibbānāmataṃ sacchikarotīti. Iti paramatthajotikāya khuddakaṭṭhakathāya dvattiṃsākāravaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma., i. cha dhāturo 2 Ma. upari. 14/343/306 3 Sī. dhātuso 4-4 cha.Ma., @i. kese 5 cha.Ma., i. tādino 6-6 khu. dhammapada. 25/374/82 sambahulabhikkhuvatthu


             The Pali Atthakatha in Roman Book 17 page 63. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=1637&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=17&A=1637&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=27              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=26              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=26              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]