ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

page116.

Visesato paridīpetvā imā gāthā abhāsi "pūjārahe pūjayato buddhe yadica sāvake papañcasamatikkante tiṇṇasokapariddave te tādise pūjayato nibbute akutobhaye na sakkā puññaṃ saṅkhātuṃ imettamapi kenacīti. Tattha pūjituṃ arahā pūjārahā. Pūjituṃ yuttāti attho. Pūjārahe pūjayatoti [1]- abhivādanādīhi ca catūhi [2]- paccayehi pūjentassa. Pūjārahe dasseti buddhetiādinā. Buddheti sammāsambuddhe. Yadīti yadivā. Athavāti attho. Tattha pacceka- buddheti kathitaṃ hoti. Sāvake ca. Papañcasamatikkanteti samatikkantataṇhādiṭṭhimānapapañce. Tiṇṇasokapariddaveti atikkanta- sokapariddave. Ime dve atikkanteti attho. Etehi pūjārahattaṃ dassitaṃ. Teti buddhādayo. 3- Tādiseti vuttagahaṇavasena [4]-. Nibbuteti rāgādinibbutiyā [5]-. Natthi kutoci bhavato vā ārammaṇato vā etesaṃ bhayanti akutobhayā. Te akutobhaye. Na sakkā puññaṃ saṅkhātunti puññaṃ gaṇetuṃ na sakkā kathanti ce. Imettamapi kenacīti imaṃ ettakaṃ imaṃ ettakanti kenacīti. Apisaddo idha sambandhitabbo. Kenaci puggalena mānena vā. @Footnote: 1. etthantare teti padaṃ yojetabbaṃ. @2. etthantare casaddo yojetabbo. 3. Sī. buddhādīni. @4. etthantare tādiguṇayutteti padaṃ yojetabbaṃ. @yathāvuttaguṇavasena tādiguṇayutteti vacanaṃ yuttataraṃ. @5. etthantare nibbuteti padaṃ yojetabbaṃ.

--------------------------------------------------------------------------------------------- page117.

Tattha puggalenāti tena brahmādinā. Mānenāti tividhena mānena tīraṇena dhāraṇena pūraṇena vā. Tīraṇaṃ nāma idaṃ ettakanti nayato tīraṇaṃ. Dhāraṇanti 1- tulāya dhāraṇaṃ. Pūraṇaṃ nāma aḍḍhappasatapatthanāḷikādivasena pūraṇaṃ. Kenaci puggalena imehi tīhi mānehi buddhādike pūjayato puññaṃ vipākavasena gaṇetuṃ na sakkā pariyantarahitatoti. Dvīsu ṭhānesu pūjayato kiṃ dānaṃ paṭhamaṃ dharamāne buddhādī pūjayato na sakkā puññaṃ saṅkhātuṃ. Puna te tādise kilesaparinibbānanimittena khandhaparinibbānena nibbutepi pūjayato na sakkā saṅkhātunti bhedā yujjanti. Tena hi vimānavatthumhi 2- tiṭṭhante nibbute cāpi same citte 3- samaṃ phalaṃ cetopasādahetumhi 4- sattā gacchanti suggatinti (vuttaṃ). Desanāvasāne so brāhmaṇo sotāpanno ahosīti. Yojanikaṃ kanakacetiyaṃ sattāhamākāseva aṭṭhāsi. Mahantena 5- samāgamo cāhosi. Sattāhaṃ cetiyaṃ nānappakārena pūjesuṃ. Tato bhinnaladdhikānaṃ laddhibhedo jāto. Buddhānubhāvena taṃ cetiyaṃ sakaṭṭhānameva gataṃ. Tattheva taṃkhaṇe mahantaṃ pāsāṇacetiyaṃ ahosi. Tasmiṃ samāgame caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti. @Footnote: 1. dhāraṇaṃ nāMa. 2. khu. vimāna. 26/82. @3. Sī. samaṃ cittaṃ. 4. khu. vimāna. @cetopaṇidhihetū hi. 5. mahantoti padaṃ bhaveyYu.

--------------------------------------------------------------------------------------------- page118.

Kassapadasabalassa suvaṇṇacetiyavatthu. 1- Buddhavaggavaṇṇanā niṭṭhitā. Cuddasamo vaggo. ---------- @Footnote: 1. Sī. Ma. Yu. potthakesu idaṃ vatthu atthi, syāmapotthake pana natthi. @"pūjārahe pūjyatoti imāpi gāthāyo suttantapiṭake khuddakanikāye @dhammapade buddhavaggassa pariyosāne dissanteva. tasmā imasmiṃ 2505 @buddhasake puna muddanakāle sabbapāripūriyā idaṃ vatthu idhānetvā mudditaṃ.


             The Pali Atthakatha in Roman Book 23 page 116-118. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=23&A=2340&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=23&A=2340&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=743              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=743              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]