ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page61.

Paricchijjamānavasena parijānanto. Virājayanti sammadevassa aniccatādiavabodhanena uppannabhayādīnavanibbidādiñāṇānubhāvena attano cittaṃ virattaṃ karonto tattha aṇumattampi rāgaṃ anuppādento. Pajahanti vuṭṭhānagāminivipassanāsahitāya maggapaññāya samudayapakkhiyaṃ kilesavaṭṭaṃ pajahanto samucchindanto. Bhabbo dukkhakkhayāyāti evaṃ kilesamalappahāneneva sabbassa kammavaṭṭassa parikkhīṇattā anavasesavipākavaṭṭakhepanāya sakalasaṃsāravaṭṭadukkhaparikkhayabhūtāya vā anupādisesāya nibbānadhātuyā bhabbo ekantenetaṃ pāpuṇitunti evamettha attho daṭṭhabbo. Yo sabbaṃ sabbato ñatvāti yo yuttayogo āraddhavipassako sabbaṃ tebhūmakadhammajātaṃ sabbato sabbabhāgena kusalādikkhandhādivibhāgato dukkhādipīḷanādivibhāgato ca. Atha vā sabbatoti sabbasmā kakkhaḷaphusanādilakkhaṇādito aniccādito cāti sabbākārato jānitvā vipassanāpubbaṅgamena maggañāṇena paṭivijjhitvā, vipassanāñāṇeneva vā jānanahetu. Sabbatthesu na rajjatīti sabbesu atītādivasena anekabhedabhinnesu sakkāyadhammesu na rajjati, ariyamaggādhigamena rāgaṃ na janeti. Imināssa taṇhāgāhassa abhāvaṃ dassento tannimittattā diṭṭhimānaggāhānaṃ "etaṃ mama, esohamasmi, eso me attā"ti micchāgāhattayassapi abhāvaṃ dasseti. Sa veti ettha saiti nipātamattaṃ, veti byattaṃ, ekaṃsenāti vā etasmiṃ atthe nipāto. Sabbaṃ pariññāti sabbaparijānanato, yathāvuttassa sabbassa abhisamayavasena parijānanato. Soti yathāvutto yogāvacaro, ariyo eva vā. Sabbaṃ dukkhaṃ upaccagāti sabbaṃ vaṭṭadukkhaṃ accagā atikkami, samatikkamīti attho. Sattamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 61. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1337&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=1337&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=185              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4494              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4784              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4784              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]