ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Divā ceva rattiñca, sabbakālanti vuttaṃ hoti. Yathā mohena āvutāti yena
pakārena avijjānīvaraṇasaṅkhātena mohena āvutā 1- paṭicchāditā suviññeyyampi
ajānantiyo pajā saṃsāre saṃsaranti, tathārūpo añño ekadhammopi ekanīvaraṇampi
natthīti yojetabbaṃ. Ye ca mohaṃ pahantvāna, tamokkhandhaṃ padālayunti ye pana
ariyasāvakā pubbabhāge tadaṅgādippahānavasena, heṭṭhimamaggehi vā taṃtaṃmaggavajjhaṃ
mohaṃ pajahitvāna aggamaggena vajirūpamañāṇena mohasaṅkhātameva 2- tamorāsiṃ
padālayiṃsu, anavasesato samucchindiṃsu. Na te puna saṃsarantīti te arahanto:-
            "khandhānañca paṭipāṭi       dhātuāyatanāna ca
             abbocchinnaṃ vattamānā    saṃsāroti pavuccatī"ti
evaṃ vutte imasmiṃ saṃsāre na saṃsaranti na paribbhamanti. Kiṃkāraṇā? hetu tesaṃ
na vijjati, yasmā saṃsārassa hetu mūlakāraṇaṃ avijjā, sā tesaṃ na vijjati,
sabbaso natthi samucchinnattāti.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 66. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1429              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=1429              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4859              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4859              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]