ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page66.

Divā ceva rattiñca, sabbakālanti vuttaṃ hoti. Yathā mohena āvutāti yena pakārena avijjānīvaraṇasaṅkhātena mohena āvutā 1- paṭicchāditā suviññeyyampi ajānantiyo pajā saṃsāre saṃsaranti, tathārūpo añño ekadhammopi ekanīvaraṇampi natthīti yojetabbaṃ. Ye ca mohaṃ pahantvāna, tamokkhandhaṃ padālayunti ye pana ariyasāvakā pubbabhāge tadaṅgādippahānavasena, heṭṭhimamaggehi vā taṃtaṃmaggavajjhaṃ mohaṃ pajahitvāna aggamaggena vajirūpamañāṇena mohasaṅkhātameva 2- tamorāsiṃ padālayiṃsu, anavasesato samucchindiṃsu. Na te puna saṃsarantīti te arahanto:- "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā saṃsāroti pavuccatī"ti evaṃ vutte imasmiṃ saṃsāre na saṃsaranti na paribbhamanti. Kiṃkāraṇā? hetu tesaṃ na vijjati, yasmā saṃsārassa hetu mūlakāraṇaṃ avijjā, sā tesaṃ na vijjati, sabbaso natthi samucchinnattāti. Catutthasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 66. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=1429&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=1429&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4859              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4859              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]