ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page333.

Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā assa, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayatthāpi na sakkā, tasmā evaṃ vuttaṃ. Tathūpamāhanti tathūpamaṃ chavālātasadisaṃ ahaṃ imaṃ yathāvuttaṃ puggalaṃ vadāmi. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne aññathā ca bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca na paripūreti. Imaṃ pana upamaṃ satthā na dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi dūsitacittassa puggalassa vasena āharīti veditabbaṃ. Gāthāsu gihibhogāti kāmasukhasambhogato. Parihīnoti jīno. Sāmaññatthanti paṭivedhabāhusaccañceva pariyattibāhusaccañca. Tādiso hi asutaṃ sotuṃ sutaṃ pariyodāpetuṃ na sakkoti alasabhāvato. Duṭṭhu bhagoti dubbhago, alakkhiko kāḷakaṇṇipuriso. Paridhaṃsamānoti vinassamāno. Pakiretīti vikireti viddhaṃseti. Sabbametaṃ bhāvino sāmaññatthassa anuppādanameva sandhāya vuttaṃ. Chavālātaṃva nassatīti so tādiso puggalo yathāvuttaṃ chavālātaṃ viya kassaci anupayujjamāno eva nassatīti ubhato paribhaṭṭhabhāvato. Evaṃ "kāyavācāhi akatavītikkamopi cittaṃ avisodhento nassati, pageva katavītikkamo dussīlo"ti tassa apāyadukkhabhāgibhāvadassanena dussīle ādīnavaṃ dassetvā tato satte vivecetukāmo "kāsāvakaṇṭhā"tiādinā gāthādvayamāha. Tassattho heṭṭhā vutto eva. Dutiyasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 333. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7368&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=7368&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=271              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6195              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6195              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]