ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page397.

[891] Ekaṃ hi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo vā. Yasmiṃ pajā no vivade pajānanti yamhi sacce pajānanto pajā no vivadeyya. Sayaṃ thunantīti attanā vadanti. [892] Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti. [893] Nahevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano micchāsaṅkappamattaṃ diṭṭhīsu janetvā. Yasmā pana diṭṭhīsu vitakkaṃ janentā diṭṭhiyopi janenti, tasmā niddese 1- vuttaṃ "diṭṭhigatāni janenti sañjanentī"tiādi. [894-5] Idāni evaṃ nānāsaccesu asantesu takkamattamanussarantānaṃ diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ "diṭṭhe sutetiādikā gāthāyo abhāsi. Tattha diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti 2- adhippāyo. Esa nayo sutādīsu. Ete ca nissāya vimānadassīti ete diṭṭhidhamme nissayitvā suddhibhāvasaṅkhātaṃ vimānaṃ asammānaṃ passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhāti evaṃ vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto hutvā "paro hīno ca avidvā cā"ti evaṃ vadatiyeva. Evaṃ sante yenevāti gāthā. Tattha sayamattanāti sayameva attānaṃ. Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ diṭṭhiṃ vadati, taṃ vā puggalaṃ. [896] Atisāradiṭṭhiyāti gāthāyattho:- so evaṃ tāya lakkhaṇātisāriniyā atisāradiṭṭhiyā samatto puṇṇo uddhumāto, tena ca diṭṭhimānena samatto @Footnote: 1 khu.mahā. 29/562/355 (syā) 2 ka. diṭṭhisuddhīti

--------------------------------------------------------------------------------------------- page398.

"paripuṇṇo ahaṃ kevalī"ti evaṃ paripuṇṇamānī sayameva attānaṃ manasā "ahaṃ paṇḍito"ti abhisiñcati. Kiṃkāraṇaṃ? diṭṭhī hi sā tassa tathā samattāti. [897] Parassa ceti gāthāya sambandho attho ca:- kiñca bhiyyo? yo so vinicchaye ṭhatvā pahassamāno "bālo paro akkusalo"ti cāha, tassa parassa ce hi vacasā so tena vuccamāno nihīno hoti, tumo sahā hoti nihīnapañño, sopi teneva saha nihīnapañño hoti. Sopi hi naṃ 1- "bālo"ti vadati. Athassa vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti. Evaṃ sante na koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya paṇḍitā. [898] Aññaṃ itoti gāthā sambandho attho ca:- "atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthī"ti evaṃ hi vuttepi siyā kissaci "kasmā"ti. Tattha vuccate:- yasmā aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te, evampi titthyā puthuso vadanti, ye ito aññaṃ diṭṭhiṃ abhivadanti, ye aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ puthutitthiyā yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce? sandiṭṭhirāgena hi tayābhirattā, 2- yasmā sakena diṭṭhirāgena abhirattāti vuttaṃ hoti. [899-900] Evaṃ abhirattā ca:- idheva suddhinti gāthā. Tattha sakāyaneti sakamagge. Daḷhaṃ vadānāti daḷhavādā. Evañca daḷhavādesu tesu yo koci titthiyo sakāyena vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya, saṅkhepato tattha sassatucchedasaṅkhāte vitthārato vā @Footnote: 1 ka. nihīnaṃ 2 cha.Ma.,i. tebhirattā

--------------------------------------------------------------------------------------------- page399.

Natthikaissarakāraṇaniyatādibhede sake āyatane "idameva saccan"ti daḷhaṃ vadāno kaṃ paraṃ ettha diṭṭhigate "bālo"ti saha dhammena passeyya, nanu sabbopi tassa matena paṇḍito eva supaṭipanno eva ca. Evaṃ sante ca sayameva so medhagamāvaheyya 1- paraṃ vadaṃ bālamasuddhidhammaṃ, 2- sopi paraṃ "bālo ca asuddhidhammo ca ayan"ti vadanto attanova kalahaṃ āvaheyya. Kasmā? yasmā sabbopi tassa matena paṇḍito eva supaṭipannoyeva ca. [901] Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ sa 3- lokasmiṃ vivādameti, diṭṭhiyaṃ ṭhatvā sayañca satthārādīni nimminitvā so bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena hitvāna sabbāni vinicchayāni na medhagaṃ kurute 4- jantu loketi arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya cūḷabyūhasuttavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 29 page 397-399. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=8927&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=8927&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=419              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10500              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10500              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]