ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page563.

Tāva na jānātipadena saddhiṃ sambandho veditabbo. Yaṃ panetaṃ ākāraakovidoti vuttaṃ. Tattha ākāraakovidoti kāraṇākāraṇe akovido. Iti yvāyaṃ vatthuādīni ca na jānāti ākārassa ca akovido save tādisako bhikkhu appaṭikkhoti vuccati. Kammañca adhikaraṇañcāti imesaṃpi padānaṃ na jānātipadeneva sambandho. Ayaṃ panettha yojanā. Tatheva yvāyaṃ kammañca na jānāti adhikaraṇañca na jānāti. Sattappakāre samathe cāpi akovido rāgādīhi pana ratto duṭṭho ca mūḷho ca bhayena bhayā gacchati sammohena mohā gacchati rattattā pana duṭṭhattā ca chandā dosā gacchati. Paraṃ saññāpetuṃ asamatthatāya na ca saññattikusalo. Kāraṇākāraṇadassane asamatthatāya nijjhattiyā ca akovido. Attano sadisāya parisāya laddhattā laddhapakkho hiriyā paribāhirattā ahiriko kāḷakehi kammehi samannāgatattā kaṇhakammo dhammādariya- puggalādariyānaṃ abhāvato anādaro. Save tādisako bhikkhu appaṭikkhoti vuccati. Nappaṭikkhitabbo na oloketabbo. Na sammannitvā issariyādhipaccajeṭṭhakaṭṭhāne ṭhapetabboti attho. Sukkapakkhagāthānaṃpi yojanānayo vuttanayeneva veditabboti. Cūḷasaṅgāmavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 563. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11445&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=11445&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]