ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page227.

Veditabbo. Bhagavā bhante paṃsukūliko bhikkhusaṅgho cāti bhagavato hi buddhattappattito paṭṭhāya yāva idaṃ vatthuṃ etthantare vīsati vassāni na koci bhikkhu gahapaticīvaraṃ sādiyi sabbe paṃsukūlikāva ahesuṃ tenāyamevamāha. Gahapaticīvaranti gahapatīhi dinnacīvaraṃ. Dhammiyā kathāyāti vatthadānānisaṃsapaṭisaṃyuttāya kathāya. Itarītarenāpīti appagghenapi mahagghenapi yena kenacīti attho. Pāvāroti salomako kappāsikapāvāro. Anujānāmi bhikkhave kojavanti ettha pakatikojavameva vaṭṭati mahāpiṭṭhiyakojavaṃ na vaṭṭati. Kojavanti uṇṇāmayo pāvārasadiso. {338} Kāsirājāti kāsīnaṃ rājā pasenadissa ekapitikabhātā esa. Aḍḍhakāsiyanti ettha kāsīti sahassaṃ vuccati taṃagghanako kāsiyo ayampana pañcasatāni agghati tasmā aḍḍhakāsiyoti vutto tenevāha upaḍḍhakāsīnaṃ khamamānanti. {339} Uccāvacānīti sundarāni ca asundarāni ca. Bhaṅgannāma khomaādīhi pañcahi suttehi missetvā kataṃ. Vākamayamevātipi vadanti. {340} Ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ na dveti te kira itarītarena cīvarenāti ekassa gahapatikena vā paṃsukūlena vāti evaṃ atthaṃ sallakkhayiṃsu. Nāgamesunti yāva te susānato āgacchanti tāva te na acchiṃsu pakkamiṃsuyeva. Nākāmā bhāgaṃ dātunti na anicchāya dātuṃ yadi pana icchanti dātabbo. Āgamesunti upacāre acchiṃsu. Tena bhagavā āha anujānāmi bhikkhave āgamentānaṃ akāmā

--------------------------------------------------------------------------------------------- page228.

Bhāgaṃ dātunti. Yadi pana manussā idhāgatāeva gaṇhantūti denti saññāṇaṃ vā katvā gacchanti sampattā gaṇhantūti sampattānaṃ sabbesampi pāpuṇanti. Sace chaḍḍetvā gatā yena gahitaṃ so eva sāmī. Sadisā okkamiṃsūti sabbe okkamiṃsu ekadisāya vā okkamiṃsūti attho. Te katikaṃ katvāti laddhapaṃsukūlaṃ sabbesaṃ bhājetvā gaṇhissāmāti bahiyeva katikaṃ katvā.


             The Pali Atthakatha in Roman Book 3 page 227-228. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4665&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=4665&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3144              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]