ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page26.

Evaṃ saraṇadānaṃ viya sikkhāpadadānaṃpi vuttaṃ. Taṃpi neva pāliyā na aṭṭhakathāsu atthi tasmā yathāpāliyāva uddisitabbāni. Pabbajjā hi saraṇagamaneheva siddhā. Sikkhāpadāni pana kevalaṃ sikkhāparipūraṇatthaṃ jānitabbāni tasmā tāni pāliyaṃ āgatanayena uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti saṅghāṭipattacīvaradhāraṇaṭhānanisajjādīsu pānabhojanādividhimhi ca na kusalo hoti tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pesetabbo. Santikāvacaroyeva kātabbo bāladārako viya paṭijaggitabbo. Sabbamassa kappiyākappiyaṃ ācikkhitabbaṃ nivāsanapārupanādīsu abhisamācārikesu vinetabbo. Tenāpi anujānāmi bhikkhave dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetunti evaṃ parato vuttāni dasa nāsanaṅgāni ārakā parivajjetvā abhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbanti. Pabbajjāvinicchayo niṭṭhito.


             The Pali Atthakatha in Roman Book 3 page 26. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=526&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=526&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=812              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]