ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page434.

Avinayaṃ vinayo ayanti .pe. Aduṭṭhullaṃ āpattiṃ duṭṭhullāpatti ayanti kathayantā aduṭṭhullāpattiṃ duṭṭhullāpattīti dīpenti nāma. Evaṃ adhammaṃ dhammoti vā .pe. Aduṭṭhullāpattiṃ duṭṭhullāpattīti vā dīpetvā pakkhaṃ labhitvā catunnaṃ saṅghakammānaṃ aññataraṃ saṅghakammaṃ ekasīmāyaṃ visuṃ karontehi saṅgho bhinno nāma hoti. Tena vuttaṃ te bhikkhū imehi aṭṭhārasahi bhedakaravatthūhi apakassantīti- ādi. Tattha apakassantīti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ ussādenti. Avapakāsantīti ativiya pakāsanti yathā visaṃsaṭṭhā honti evaṃ karonti. Āveṇikanti visuṃ. Ettāvatā kho upāli saṅgho bhinno hotīti evaṃ aṭṭhārasasu bhedakaravatthūsu yaṅkiñci ekaṃpi vatthuṃ dīpetvā tena tena kāraṇena imaṃ gaṇhatha imaṃ rocethāti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate saṅgho bhinno hoti. Parivāre pana pañcahupāli ākārehi saṅgho bhijjatītiādi vuttaṃ. Tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi. Taṃ panassa nānākaraṇābhāvaṃ tatthevaṃ pakāsayissāma. Sesaṃ sabbattha uttānamevāti. Saṅghabhedakkhandhakavaṇṇanā niṭṭhitā. --------


             The Pali Atthakatha in Roman Book 3 page 434. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=8909&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=8909&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3603              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3701              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3701              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]