ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

         [226] Yassa etādisā honti     amaccā paricārakā
               subhāsitena anventi       ghaṭo jeṭṭhaṃva bhātaran"ti
sesagāthā abhāsi.
    #[225] Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano
jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato
puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ
upakāraṃ karontīti attho.
    #[226] Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho:- yathā
yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya
subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā
assu, tassa 1- kuto sokoti. Sesagāthā heṭṭhā vuttatthā evāti.
     Satthā imaṃ dhammadesanaṃ āharitvā "evaṃ upāsaka porāṇakapaṇḍitā paṇḍitānaṃ
kathaṃ sutvā puttasokaṃ hariṃsū"ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi.
Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.
                      Kaṇhapetavatthuvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 108. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2377              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=2377              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3670              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]