ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page467.

Sabbapaññādhigamena sabbapaññāvepullappattā. Vīrāti catubbidhasammappadhānaviriya- sampannatāya vīrā, tatoeva anavasesasaṅkilesapakkhanimmathanena savāhanaṃ kilesamāraṃ abhisaṅkhāramāraṃ devaputtamārañca jetvā 1- sabbaso vijitasaṅgāmā nadanti sappaññāti sambandho. Evaṃ vijetabbavijayena sīhanādaṃ dassetvā idāni ārādhetabbasamārādhanena icchitabbasiddhiyā ca taṃ dassetuṃ "satthā ca pariciṇṇo me"ti dutiyaṃ gāthamāha. Tattha satthā ca pariciṇṇo meti mama satthā sammāsambuddho yathānusiṭṭhaṃ ovādānusāsanīkaraṇena 2- mayā pariciṇṇo 3- upāsito, na dhammādhikaraṇaṃ visositoti adhippāyo. Dhammo saṃgho ca pūjitoti navavidhopi lokuttaradhammo, yathāpaṭipattiyāgata- maggānupattiyā sīladiṭṭhisāmaññagamanena ariyasaṃgho ca mayā pūjito mānito. Ahañca vitto sumano, puttaṃ disvā anāsavanti mama puttaṃ anāsavaṃ sabbaso khīṇāsavaṃ disvā dassanahetu ahampi vitto nirāmisāya pītiyā tuṭṭho, tatoyeva nirāmisena somanassena sumano jātoti attho. Bhāradvājattheragāthāvaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 32 page 467. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10448&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=10448&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=286              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5869              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6018              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]