ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

              Satasahasse ito 1- kappe   yaṃ pupphamabhipūjayiṃ
              duggatiṃ nābhijānāmi         dehapūjāyidaṃ 2- phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano sahāyassa bhikkhussa ovādaṃ dento:-
      [264] "pāpamitte vivajjetvā      bhajeyyuttamapuggalaṃ 3-
              ovāde cassa tiṭṭheyya     patthento acalaṃ sukhaṃ.
      [265]   Parittaṃ dārumāruyha         yathā sīde mahaṇṇave
              evaṃ kusītamāgamma          sādhujīvīpi sīdati
              tasmā taṃ parivajjeyya       kusītaṃ hīnavīriyaṃ.
      [266]   Pavivittehi ariyehi         pahitattehi jhāyihi 4-
              niccaṃ āraddhavīriyehi        paṇḍitehi sahāvase"ti
tisso gāthā abhāsi.
      Tattha pāpamitteti akalyāṇamitte asappurise hīnaviriye. Vivajjetvāti taṃ
abhajanavasena dūrato vajjetvā. Bhajeyyuttamapuggalanti sappurisaṃ paṇḍitaṃ kalyāṇamittaṃ
ovādānusāsanīgahaṇavasena seveyya. Ovāde cassa tiṭṭheyyāti assa kalyāṇa-
mittassa ovāde anusiṭṭhiyaṃ yathānusiṭṭhaṃ paṭipajjanavasena tiṭṭheyya. Patthentoti
ākaṅkhanto. Acalaṃ sukhanti nibbānasukhaṃ phalasukhañca. Tampi hi akuppabhāvato
"acalan"ti vuccati. Sesaṃ vuttatthameva.
                     Vimalattheragāthāvaṇṇanā niṭṭhitā.
                       Tikanipātavaṇṇanā niṭṭhitā.
                        Paṭhamo bhāgo niṭṭhito.


             The Pali Atthakatha in Roman Book 32 page 582. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=13060              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=13060              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6171              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6296              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6296              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]