ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page72.

[7] Tattha yopānudīti yo apānudi khipi pajahi viddhaṃsesi. Maccurājassāti maccu nāma maraṇaṃ khandhānaṃ bhedo, soeva ca 1- sattānaṃ attano vase vattanato 2- issaraṭṭhena rājāti maccurājā, tassa. Senanti jarārogādīnaṃ hissa vasavattana- bhāvato 3- senā nāma, tena so samūhatā nānāvidhena vipulena "mahāseno"ti 4- vuccati. Yathāha "na hi no saṅgarantena, mahāsenena maccunā"ti. 5- Athavā guṇa- māranaṭṭhena "maccū"ti idha devaputtamāro adhippeto, tassa ca sahāyabhāvūpagamanato kāmādayo senā. Tathā hi:- 6- "kāmā te paṭhamā senā dutiyā arati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati. Pañcamī thīnamiddhaṃ te chaṭṭhābhīrū pavuccati sattamī vicikicchā te māno makkho ca aṭṭhamī"ti. 7- Naḷasetuṃva sudubbalaṃ mahoghoti sāravirahitato naḷasetusadisaṃ ativiya abala- bhāvato 8- suṭṭhu dubbalaṃ saṅkilesasenaṃ navalokuttaradhammānaṃ mahābalavabhāvato 9- mahogha- sadisena aggamaggena yo apānudi vijitāvī apetabheravo danto, so parinibbuto ṭhitattoti yojanā. Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyīti. Bhalliyattheragāthāvaṇṇanā niṭaṭhitā. -------------- @Footnote: 1 Ma. soeva 2 cha.Ma. anuvattāpanato, Ma. anuvattanato 3 cha.Ma. jarārogādiṃ, @ sā hissa vasavattaneaṅgabhāvato, Ma. jarārogādīnaṃ hissa vasavattino saṅgabhāvato @4 cha.Ma. tena hesa mahatā nānāvidhena vipulena "mahāseno"ti 5 Ma.upari. 14/272/241 @ bhaddekarattasutta, khu.jā. 28/441/165 temiyajātaka (syā) 6 cha.Ma. tathā cāha @7 khu.sutta. 25/439-40/416 padhānasutta, khu.mahā. 29/134/114, @ khu.cūḷa. 30/289/144 (syā) [thokaṃ visadisaṃ] 8 Sī. calabhāvato 9 Sī. mahabbalabhāvato


             The Pali Atthakatha in Roman Book 32 page 72. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1631&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=1631&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5011              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5325              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5325              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]