ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page222.

[62] "ekakā mayaṃ araññe viharāma apaviddhaṃva vanasmiṃ dārukaṃ tassa me bahukā pihayanti nerayikā viya saggagāminan"ti gāthaṃ abhāsi. Tassattho:- anapekkhabhāvena vane chaḍḍitadārukkhaṇḍaṃ viya yadipi mayaṃ ekakā ekākino asahāyā imasmiṃ araññe viharāma, evaṃ viharato pana tassa me bahukā pihayanti maṃ bahū atthakāmarūpā kulaputtā abhipatthenti "aho vatassa mayampi vajjiputtakatthero viya gharabandhanaṃ pahāya araññe vihareyyāmā"ti. Yathā kiṃ? nerayikā viya saggagāminaṃ, yathā nāma nerayikā attano pāpakammena niraye nibbattasattā saggagāminaṃ saggūpagāminaṃ pihayanti "aho vata mayampi nirayadukkhaṃ pahāya saggasukhaṃ paccanubhaveyyāmā"ti evaṃ sampadamidanti 1- attho. Ettha ca attani garubahuvacanappayogassa icchitabbattā "ekakā mayaṃ viharāmā"ti puna tassa atthassa ekattaṃ sandhāya "tassa me"ti ekavacanappayogo kato. "tassa me", "saggagāminan"ti ca ubhayampi `pihayantī'ti padaṃ apekkhitvā upayogatthe sampadānaniddeso daṭṭhabbo. Taṃ abhipatthentīti ca tādise araññavāsādiguṇe abhipatthentā nāma 2- hontīti katvā vuttaṃ. 3- Tassa meti vā tassa mama santike guṇeti adhippāyo. Vijjiputtakattheragāthāvaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Ma. evaṃ pihayantīti 2 Sī.,Ma. abhipatthentānaṃ abhipatthentā nāma @3 Sī. vuttamevāti


             The Pali Atthakatha in Roman Book 32 page 222. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4957&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=4957&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5575              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]