ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page263.

Arahattaṃ pana patvā 1- "andhaputhujjanānaṃ paṭipattito vidhurā ariyānaṃ paṭipattī"ti imassa atthassa dassanavasena 2- aññaṃ byākaronto:- [76] "uppatantesu nipate nipatantesu uppate vase avasamānesu ramamānesu no rame"ti gāthaṃ abhāsi. Tattha uppatantesūti uṇṇamantesu, sattesu mānuddhaccathambhasārambhādīhi attukkaṃsanena anupasantesu. Nipateti nameyya, tesaññeva pāpadhammānaṃ parivajjanena 3- nivātavutti bhaveyya. Nipatantesūti oṇamantesu, hīnādhimuttikatāya kosajjena ca guṇato nihīyamānesu. Uppateti uṇṇameyya, paṇītādhimuttikatāya viriyārambhena ca guṇato ussukkeyya. 4- Athavā uppatanatesūti uṭṭhahantesu, kilesesu pariyuṭṭhāna- vasena sīsaṃ ukkhipantesu. Nipateti paṭisaṅkhānabalena 5- yathā te na uppajjanti, tathā anurūpapaccavekkhaṇāya nipateyya, vikkhambheyya ceva samucchindeyya ca. Nipatantesūti paripatantesu, ayonisomanasikāresu viriyapayogamandatāya vā yathāraddhesu samatha- vipassanādhammesu hāyamānesu. Uppateti yonisomanasikārena viriyārambhasampadāya ca te upaṭṭhāpeyya uppādeyya vaḍḍheyya ca. Vase avasamānesūti sattesu magga- brahmacariyavāsaṃ ariyavāsañca avasantesu sayaṃ taṃ vāsaṃ vaseyyāti. Ariyesu vā kilesavāsaṃ dutiyakavāsaṃ avasantesu yena vāsena te avasamānā nāma honti, sayaṃ tathā vase. Ramamānesu no rameti sattesu kāmaguṇaratiyā kilesaratiyā ramantesu sayaṃ tathā no rame na rameyya, ariyesu vā nirāmisāya jhānādiratiyā ramamānesu sayampi tathā rame, tato aññathā pana kadācipi no rame nābhirameyya vāti attho. Piyañjahattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. patvā thero 2 Sī. dassanavasena anavasesena 3 Sī. parivivajjanena @4 Sī. guṇato uppateyya ukkaṃseyya 5 Sī. paṭisaṅkhānavasena


             The Pali Atthakatha in Roman Book 32 page 263. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5872&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=5872&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5638              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5638              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]