ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page275.

Pahīnabhāvaṃ vibhāvento:- [81] "yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu idheva taṃ vedanīyaṃ vatthu aññaṃ na vijjatī"ti gāthaṃ abhāsi. Tattha pāpanti akusalaṃ kammaṃ. Taṃ hi lāmakaṭṭhena pāpanti vuccati. Pubbeti puRā. Aññāsu jātisūti ito aññāsu jātīsu, aññesu attabhāvesu. Ayaṃ hettha attho:- yadipi mayā imasmiṃ attabhāve na tādisaṃ pāpaṃ kataṃ atthi, idāni pana tassa sambhavoyeva natthi. Yaṃ pana ito aññāsu jātīsu kataṃ atthi, idheva taṃ vedanīyaṃ, taṃ hi idheva imasmiṃyeva attabhāve vedayitabbaṃ anubhavitabbaṃ phalaṃ, kasmā? vatthu aññaṃ na vijjatīti tassa kammassa vipaccanokāso añño khandhappabandho natthi, ime pana khandhā sabbaso upādānānaṃ pahīnattā anupādāno viya jātavedo carimakacittanirodhena appaṭisandhikā nirujjhantīti aññaṃ byākāsi. Samitiguttattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 275. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6127&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=6127&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=218              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5449              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5662              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5662              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]