ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page343.

Na sakkā gehaṃ āvasituṃ, te bhogā dukkhena kasirena adhigantabbatāya duradhigamā. Evaṃ sante gharāvāsaṃ pahāya pabbajjaṃyeva anutiṭṭheyyaṃ, evampi kicchā vutti no itarītarena idha 1- imasmiṃ buddhasāsane itarītarena yathāladdhena paccayena amhākaṃ vutti jīvikā kicchā dukkhā, gharāvāsānaṃ duradhivāsatāya bhogānañca duradhigamatāya gehe itarītarena paccayena yāpetabbatāya kicchā kasirā vutti amhākaṃ, tattha kiṃ kātuṃ vaṭṭatīti? yuttaṃ cintetuṃ satatamaniccataṃ sakalaṃ 2- divasaṃ pubbarattāpararattañca tebhūmikadhammajātaṃ aniccatanti, tato uppādavayavantato ādiantavantato 3- tāvakālikato ca na niccanti "aniccan"ti cintetuṃ vipassituṃ yuttaṃ. Aniccānupassanāya siddhāya itarānupassanā sukheneva sijjhantīti aniccānupassanāva ettha vuttā, aniccassa dukkhānattatānaṃ abyabhicaraṇato sāsanikassa sukhaggahaṇato ca. Tenāha "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti 4- "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammaṃ "5-, "vayadhammā saṅkhārā"ti 6- ca, tadaminā evaṃ aññamaññaṃ paṭipakkhavasena 7- aparāparaṃ uppanne vitakke niggahetvā aniccatāmukhena vipassanaṃ ārabhitvā idāni katakicco jātoti dasseti. Tena vuttaṃ "attano paṭipattin"tiādi. Idameva therassa aññābyākaraṇaṃ ahosi. Jentattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 343. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7628&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=7628&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=248              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5794              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5794              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]