ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page377.

Vipariṇamantīti asassatā vipariṇāmadhammā. Tathā hi te "saṅkhārā"ti vuccanti. Tenāha uppajjanti ca te khandhā, cavanti aparāparanti. Te bhavapariyāyena saṅkhārapariyāyena 1- ca vuttā pañcakkhandhā yathāpaccayaṃ aparāparaṃ uppajjanti, uppannā ca jarāya paripīḷitā hutvā cavanti paribhijjantīti attho. Etena "bhavo, saṅkhārā"ti ca laddhavohārā pañcakkhandhā udayabbayasabhāvāti dasseti. Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya saṅkhate 2- ādīnavaṃ dosaṃ pageva vipassanāpaññāya jānitvā aniccalakkhaṇehi diṭṭhā saṅkhārā dukkhānattā vibhūtatarā upaṭṭhahanti, tenāha bhagavā "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti. 3- Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya agāraṃ sappaṭibhayā 4- upaṭṭhahanti, tasmā āha "bhavenamhi anatthiko"ti. Evaṃ pana sabbaso bhavehi vinivattiyamānassa kāmesu apekkhāya 5- lesopi na sambhavatiyeva, tenāha "nissaṭo sabbakāmehī"ti, amhīti yojanā. Mānusehi viya dibbehipi kāmehi nivattitacittosmīti attho. Patto me āsavakkhayoti yasmā evaṃ suparimajjitasaṅkhāro bhavesu suparidiṭṭhādīnavo kāmesu ca anāsattamānaso 6- tasmā sūlamatthake nisinnenāpi me mayā patto adhigato āsavakkhayo nibbānaṃ arahattañcāti. Aññehi ca sabrahmacārīhi appattamānasehi tadadhigamāya ussāho karaṇīyoti bhikkhūnaṃ ovādamadāsi. Uttarattheragāthāvaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Sī. ayaṃ pāṭho na dissati 2 Sī.,i. saṅkhataṃ 3 saṃ.khandha. 17/15/19 yadaniccasutta @4 Sī.,i.,Ma. sappaṭibhayaṃ 5 i.,Ma. anapekkhāya 6 Sī.,i. anāvattamānaso


             The Pali Atthakatha in Roman Book 32 page 377. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8392&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=8392&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=258              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5844              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5844              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]