ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page62.

Tattha sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahūti yā mayā saddhātabbā saddheyyavacanā ahosi, taṃ bhikkhuniṃ sā ahaṃ upagacchiṃ upasaṅkamiṃ, paṭācārātheriṃ sandhāya vadati. "sā bhikkhunī upagacchi, yā me sādhayikā"tipi pāṭho, sā paṭācārā bhikkhunī anukampāya maṃ upagacchi, yā mayhaṃ sadatthassa sādhikāti attho. Sā me dhammamadesesi, khandhāyatanadhātuyoti sā paṭācārā therī "ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo"ti khandhādike vibhajitvā 1- dassentī mayhaṃ dhammaṃ desesi. Tassā dhammaṃ suṇitvānāti tassā paṭisambhidāppattāya theriyā santike khandhādivibhāgapubbaṅgamaṃ ariyamaggaṃ pāpetvā desitaṃ saṇhaṃ sukhumaṃ vipassanādhammaṃ sutvā. Yathā maṃ anusāsi sāti sā therī yathā maṃ anusāsi ovadi, tathā paṭipajjantī paṭipattiṃ matthakaṃ pāpetvāpi sattāhaṃ ekapallaṅkena nisīdiṃ. Kathaṃ? pītisukhasamappitāti jhānamayena pītisukhena samaṅgībhūtā. Aṭṭhamiyā pāde pasāresiṃ, tamokkhandhaṃ padāliyāti anavasesaṃ mohakkhandhaṃ aggamaggena padāletvā aṭṭhame divase pallaṅkaṃ bhindantī pāde pasāresiṃ, idameva vassā aññābyākaraṇaṃ ahosi. Uttamātherīgāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 34 page 62. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1313&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=1313&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=431              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9055              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9113              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9113              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]