ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page111.

Tattha evametaṃ avekkhantī, rattindivamatanditā, tato sakāya paññāya, abhinibbijjha dakkhisanti etaṃ āturādisabhāvaṃ kāyaṃ evaṃ "yathā idaṃ tathā etan"ti- ādinā vuttappakārena rattindivaṃ sabbakālaṃ atanditā hutvā paratoghosahetukaṃ suttamayañāṇaṃ muñcitvā tato taṃ nimittaṃ attani sambhūtattā sakāya bhāvanāmayāya paññāya yāthāvato ghanavinibbhogakaraṇena abhinibbijjha kathaṃ nu kho dakkhisaṃ passissantī ābhogapurecārikena pubbabhāgañāṇacakkhunā avekkhantī vicinantīti attho. Tenāha "tassā me appamattāyā"tiādiṃ. Tassa attho:- tassā me sati avippavāsena appamattāya yoniso upāyena aniccādivasena vipassanāpaññāya vicinantiyā vīmaṃsantiyā ayaṃ khandhapañcakasaṅkhāto kāyo sasantānaparasantānavibhāgato santarabāhiro yathābhūtaṃ diṭṭho. Atha tathā dassanato pacchā nibbindahaṃ kāye vipassanāpaññāsahitāya aggapaññāya attabhāve nibbindiṃ, visesatova ajjhattasantāne virajji virāgaṃ āpajjiṃ, ahaṃ yathābhūtāya appamādapaṭipattiyā matthakappattiyā appamattā sabbaso saṃyojanānaṃ samucchinnattā visaṃyuttā upasantā ca nibbutā ca amhīti. Sundarīnandātherīgāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 34 page 111. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2358&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=2358&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9175              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9220              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]