ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Nālaṃ. Evaṃ yaṃ yaṃ so hatthī kātuṃ na samattho taṃ taṃ sabbaṃ
rañño ārocetvā tassa asamatthabhāve attanā sallakkhitaṃ kāraṇaṃ
ārocento maññāmīti ādimāha.
     Rājā tassa bodhisattassa vacanaṃ sutvā idāni kiṃ kattabbaṃ
paṇḍitāti pucchi. Amhākaṃ kira maṅgalahatthissa sahāyaṃ sunakhaṃ
eko manusso gahetvā gato yassa ghare taṃ sunakhaṃ passanti
tassa ayaṃ nāma daṇḍoti bheriṃ cārāpetha devāti. Rājā tathā
kāresi. Taṃ pavuttiṃ sutvā so puriso sunakhaṃ vissajjesi. So
sunakho vegena gantvā hatthissa santikameva agamāsi. Hatthī taṃ
soṇḍāya gahetvā kumbhe ṭhapetvā roditvā paridevitvā kumbhā
otāretvā tena bhutte pacchā attanā bhuñji. Tiracchānagatassa
āsayaṃ jānātīti rājā bodhisattassa mahantaṃ yasaṃ adāsi.
     Satthā na bhikkhave ime idāneva vissāsikā pubbepi vissāsikāti
imaṃ dhammadesanaṃ āharitvā catussaccakathāya vinivaṭṭetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi. Idaṃ catussaccakathāya vinivaṭṭanaṃ nāma
sabbajātakesupi atthiyeva mayaṃ pana naṃ yatthassa ānisaṃso paññāyati
tattheva dassayissāmāti. Tadā sunakho upāsako ahosi hatthī
mahallakatthero rājā ānando amaccapaṇḍito pana ahameva ahosīti.
                    Abhiṇhajātakaṃ sattamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 35 page 286. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5899              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=5899              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=177              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]