ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page286.

Nālaṃ. Evaṃ yaṃ yaṃ so hatthī kātuṃ na samattho taṃ taṃ sabbaṃ rañño ārocetvā tassa asamatthabhāve attanā sallakkhitaṃ kāraṇaṃ ārocento maññāmīti ādimāha. Rājā tassa bodhisattassa vacanaṃ sutvā idāni kiṃ kattabbaṃ paṇḍitāti pucchi. Amhākaṃ kira maṅgalahatthissa sahāyaṃ sunakhaṃ eko manusso gahetvā gato yassa ghare taṃ sunakhaṃ passanti tassa ayaṃ nāma daṇḍoti bheriṃ cārāpetha devāti. Rājā tathā kāresi. Taṃ pavuttiṃ sutvā so puriso sunakhaṃ vissajjesi. So sunakho vegena gantvā hatthissa santikameva agamāsi. Hatthī taṃ soṇḍāya gahetvā kumbhe ṭhapetvā roditvā paridevitvā kumbhā otāretvā tena bhutte pacchā attanā bhuñji. Tiracchānagatassa āsayaṃ jānātīti rājā bodhisattassa mahantaṃ yasaṃ adāsi. Satthā na bhikkhave ime idāneva vissāsikā pubbepi vissāsikāti imaṃ dhammadesanaṃ āharitvā catussaccakathāya vinivaṭṭetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. Idaṃ catussaccakathāya vinivaṭṭanaṃ nāma sabbajātakesupi atthiyeva mayaṃ pana naṃ yatthassa ānisaṃso paññāyati tattheva dassayissāmāti. Tadā sunakho upāsako ahosi hatthī mahallakatthero rājā ānando amaccapaṇḍito pana ahameva ahosīti. Abhiṇhajātakaṃ sattamaṃ. ---------------


             The Pali Atthakatha in Roman Book 35 page 286. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5899&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=5899&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=177              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]