ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page337.

Vaṇṇo etesanti suvaṇṇāni. Kāni tāni. Rajatamaṇikāñcanapavāḷādīni ratanāni. Imasmiṃ hi ṭhāne sabbānetāni suvaṇṇānīti adhippetāni. Tesaṃ rāsi sovaṇṇayo rāsi. Sovaṇṇamālā cāti tuyhaṃ pitu santakā suvaṇṇamālāpi ca etthevāti maññāmi. Nandako yattha dāsoti yasmiṃ ṭhāne ṭhito nandako dāso. Āmajātoti āma ahaṃ vo dāsīti evaṃ dāsabyaṃ upagatāya āmadāsīsaṅkhātāya dāsiyā putto. Ṭhito thullāni gajjatīti so yasmiṃ ṭhāne ṭhito thullāni pharusavacanāni vadati tattheva te kuladhanaṃ evamahantaṃ maññāmīti bodhisatto kumārassa dhanagahaṇupāyaṃ ācikkhi. Kumāro bodhisattaṃ vanditvā gharaṃ gantvā nandaṃ ādāya nidhiṭṭhānaṃ gantvā yathānusiṭṭhaṃ paṭipajjitvā taṃ dhanaṃ āharitvā kuṭumbaṃ saṇṭhapetvā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato. Satthā pubbepeso evaṃsīloyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā nando sārīputtassa saddhivihāriko ahosi kuṭumbikaputto sārīputto paṇḍitakuṭumbiko pana ahamevāti. Nandajātakaṃ navamaṃ. ----------


             The Pali Atthakatha in Roman Book 35 page 337. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6939&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=6939&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=257              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=253              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]