ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page22.

Pāpetvā rodituṃ ārabhi. Bodhisatto taṃ pavuttiṃ sutvā amittopi hi imasmiṃ loke paṇḍitova seyyoti cintetvā imaṃ gāthamāha seyyo amitto medhāvī yañce bālānukampako passa rohiṇikaṃ jammiṃ mātaraṃ hantvāna socatīti. Tattha medhāvīti paṇḍito ñāṇī vibhāvī. Yañce bālānukampakoti ettha yanti liṅgavipallāso kato. Ceti nāmatthe nipāto. Yo nāma bālo anukampako tato sataguṇena sahassaguṇena paṇḍito amitto hontopi seyyoyevāti attho. Athavā. Yanti paṭisedhatthe nipāto . No ce bālānukampakoti attho. Jamminti lāmikaṃ dandhaṃ. Mātaraṃ hantvāna socatīti makkhikaṃ māressāmīti mātaraṃ hantvā idāni ayaṃ bālā sayameva rodati paridevati. Iminā kāraṇena imasmiṃ loke amittopi paṇḍitova seyyo hotīti. Bodhisatto paṇḍitaṃ pasaṃsanto imāya gāthāya dhammaṃ desesi. Satthā na kho gahapati esā idāneva makkhikā māressāmīti mātaraṃ ghātesi pubbepi ghātesiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātāyeva mātā ahosi dhītāyeva ca dhītā mahāseṭṭhī pana ahameva ahosīti. Rohiṇījātakaṃ pañcamaṃ. ----------------


             The Pali Atthakatha in Roman Book 36 page 22. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=432&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=432&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=45              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=298              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=298              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]