ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page368.

Etenupāyena aparopi aparopīti cattāropi janā jīvitakkhayaṃ pāpuṇiṃsu. Tato paṭṭhāya mūsikā nibbhayā hutvā bodhisattassa devasikaṃ dve tayo kahāpaṇe deti. Evaṃ anukkamena sabbampi dhanaṃ bodhisattasseva adāsi. Te ubhopi yāvajīvaṃ mettiṃ abhinditvā yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha yattheko labhate babhu dutiyo tattha jāyati tatiyo ca catuttho ca idante babbukā bilanti. Tattha yatthāti yasmiṃ ṭhāne. Babbūti viḷāro. Dutiyo tattha jāyatīti yathā eko mūsikaṃ vā maṃsaṃ vā labhati dutiyopi tattha viḷāro jāyati uppajjati tathā tataṃyo ca catuttho ca evaṃ te tadā cattāro viḷārā ahesuṃ hutvā ca pana divase maṃsaṃ khādantā te babbukā idaṃ phalikamayaṃ bilaṃ urena paharitvā sabbepi jīvitakkhayaṃ pattāti. Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā cattāro viḷārā te cattāro bhikkhū ahesuṃ mūsikā kāṇamātā pāsāṇakoṭṭakamaṇikāro pana ahamevāti. Babbujātakaṃ sattamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 368. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7321&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=7321&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=899              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=899              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]