ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page188.

Bandhanabhāvampi na jānāpetvā thalapathajalapathādīsu kammāni kātuṃ detīti sithilaṃ. Duppamuñcanti taṇhālobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ bandhanaṭṭhānato kacchapo viya dummocayaṃ hotīti duppamuñcaṃ. Etampi chetvānāti etaṃ evaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā ayadāmāni chetvā mattavaravāraṇo viya pañjare bhinditvā sīhapotako viya dhīrā vatthukāmakilesakāme ukkārabhūmiyaṃ viya jigucchamānā anapekkhino hutvā kāmasukhaṃ pahāya vajanti pakkamanti pakkamitvā ca pana himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānasukhena vītināmentīti attho. Evaṃ bodhisatto imaṃ udānaṃ udānetvā aparihīnajjhāno brahmalokapārāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne keci sotāpannā keci sakidāgāmino keci anāgāmino keci arahantā ahesuṃ. Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, bhariyā rāhulamātā, putto rāhulo, puttadāraṃ pahāya nikkhamitvā pabbajitapuriso pana ahamevāti. Bandhanāgārajātakaṃ paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 188. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3711&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=37&A=3711&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1495              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1474              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1474              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]