ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page48.

Mahārāja ahaṃ cakkavattikāle sattaratanamaye rathe nisīditvā ākāse vicariṃ, so me ratho maṅgalapokkharaṇiyā antobhūmiyaṃ nidahāpito, taṃ maṅgalapokkharaṇito ukkhipāpehi, so me sakkhī bhavissatīti. Rājā sādhūti paṭisuṇitvā pokkharaṇito udakaṃ nīharāpetvā rathaṃ nīharāpetvā bodhisattassa vacanaṃ saddahi. Bodhisatto mahārāja ṭhapetvā amatamahānibbānaṃ avasesā sabbe saṅkhatadhammā hutvā abhāvato 1- aniccā khayavayadhammā yevāti rañño dhammaṃ desetvā rājānaṃ pañcasu sīlesu patiṭṭhāpesi. Rājāpi pasanno bodhisattaṃ rajjena pūjetvā mahantaṃ sakkāraṃ akāsi. So rajjaṃ tasseva paṭidatvā katipāhaṃ vasitvā appamatto hohi mahārājāti ovaditvā ākāse uppatitvā daṇḍakahiraññapabbatameva agamāsi. Rājāpi bodhisattassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. Tadā rājā ānando ahosi, suvaṇṇamoro pana ahamevāti. Morajātakaṃ navamaṃ. @Footnote: 1 abhāvinotipi


             The Pali Atthakatha in Roman Book 37 page 48. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=968&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=37&A=968&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1086              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1070              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1070              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]