ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page109.

Gaccheyyaṃ na puna te cakkhupathe attānaṃ dasseyyanti. Bodhisatto makkaṭasmiṃ kāruññena kacchapena saddhiṃ sallapanto tatiyaṃ gāthamāha kacchapā kassapā honti koṇḍaññā honti makkaṭā muñca kassapa koṇḍaññaṃ kataṃ methunakaṃ tayāti. Tassattho kacchapā nāma kassapagottā honti makkaṭā koṇḍaññagottā honti kassapakoṇḍaññānaṃ ca aññamaññaṃ āvāhavivāhasambandho atthi addhā tayidaṃ lolena makkaṭena tayā saddhiṃ tayā vā dussīlena iminā makkaṭena saddhiṃ gottasadisasaṅkhātassa methunadhammassa anucchavikaṃ dussīlakammasaṅkhātaṃ methunakammaṃ kataṃ tasmā muñca kassapa koṇḍaññanti. Kacchapo bodhisattassa vacanaṃ sutvā kāraṇena pasanno vānarassa aṅgajātaṃ muñci. Makkaṭo muttamattova bodhisattaṃ vanditvā palāto puna taṃ ṭhānaṃ nivattitvāpi na olokesi. Kacchapopi bodhisattaṃ vanditvā attano vasanaṭṭhānameva gato. Bodhisattopi aparihīnajjhāno brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā kacchapavānarā dve mahāmattā ahesuṃ tāpaso pana ahamevāti. Kacchapajātakaṃ tatiyaṃ --------


             The Pali Atthakatha in Roman Book 38 page 109. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2264&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=2264&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=418              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2261              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2230              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2230              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]