ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page180.

Purimā dve gāthā udāhariṃsu dariyā satta vassāni tiṃsamattā vasāmase haññāma maṇino ābhaṃ iti no mantitaṃ ahu yāvatā maṇi ghaṃsāma bhiyyo vodāyate maṇi idañcidāni pucchāma kiṃ kiccaṃ idha maññasīti. Tattha dariyāti maṇiguhāya. Vasāmaseti vasāma. Haññāmāti hanissāma mayampi vivaṇṇaṃ karissāma. Idañcidāni pucchāmāti idāni mayaṃ kena kāraṇena ayaṃ maṇi kilisiyamāno vodāyateti idaṃ taṃ pucchāma. Kiṃ kiccaṃ idha maññasīti imasmiṃ atthe tvaṃ imaṃ kiccaṃ kinti maññasi. Atha nesaṃ ācikkhanto bodhisatto tatiyaṃ gāthamāha ayaṃ maṇi veḷuriyo akāco vimalo subho nāssa sakkā siriṃ hantuṃ apakkamatha sūkarāti. Tattha akācoti akakkaso. Subhoti sobhano. Sirinti pabhaṃ. Apakkamathāti imassa maṇissa pabhaṃ vināsetuṃ na sakkā tumhe pana imaṃ maṇiguhaṃ pahāya aññattha gacchathāti. Te tassa kathaṃ sutvā tathā kariṃsu. Bodhisatto jhānaṃ uppādetvā āyuhapariyosāne brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā tāpaso ahamevāti. Maṇisūkarajātakaṃ pañcamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 180. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3749&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=3749&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=454              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2373              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]